Translations:Arita Ware/8/sa

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 21:18, 28 June 2025 by CompUser (talk | contribs) (Created page with "=== एडो कालः प्रमुखतायां उदयः === १७ शताब्द्याः मध्यभागे अरिता-वेयरः स्वदेशे विदेशे च विलासवस्तुरूपेण स्थापितः आसीत् । इमारी-बन्दरगाहद्वारा डच्-ईस्ट्-इण्डिया-कम्पनी (VOC) इत्यनेन यूरो...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

एडो कालः प्रमुखतायां उदयः

१७ शताब्द्याः मध्यभागे अरिता-वेयरः स्वदेशे विदेशे च विलासवस्तुरूपेण स्थापितः आसीत् । इमारी-बन्दरगाहद्वारा डच्-ईस्ट्-इण्डिया-कम्पनी (VOC) इत्यनेन यूरोपदेशं प्रति निर्यातितम्, यत्र चीनीय-चिनी-चिनी-मृगैः सह स्पर्धां कृत्वा पाश्चात्य-सिरेमिक-वस्तूनि बहु प्रभावितवती