Translations:Karatsu Ware/17/sa

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 19:53, 1 July 2025 by CompUser (talk | contribs) (Created page with "* '''हागी वेयर''' – अन्यः चाय-समारोहस्य प्रियः, मृदु-ग्लेज्-इत्यस्य कृते प्रसिद्धः । * '''अरिता वेयर''' – अधिकपरिष्कारेण समीपे एव उत्पादितं चीनीमिश्रणं । * '''ताकाटोरी वेयर''' – अस्यैव क्षेत्र...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
  • हागी वेयर – अन्यः चाय-समारोहस्य प्रियः, मृदु-ग्लेज्-इत्यस्य कृते प्रसिद्धः ।
  • अरिता वेयर – अधिकपरिष्कारेण समीपे एव उत्पादितं चीनीमिश्रणं ।
  • ताकाटोरी वेयर – अस्यैव क्षेत्रस्य उच्च-अग्नि-प्रयुक्तं पाषाणपात्रं, कोरिया-मूलस्य अपि ।