Translations:Arita Ware/1/sa

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques

अवलोकन

Arita ware (有田焼, Arita-yaki) जापानी चीनीमिश्रणस्य एकः प्रसिद्धः शैली अस्ति यस्य उत्पत्तिः १७ शताब्द्याः आरम्भे क्युशुद्वीपे सागा-प्रान्ते स्थिते अरिता-नगरे अभवत् परिष्कृतसौन्दर्यस्य, सुकुमारचित्रकला, वैश्विकप्रभावस्य च कृते प्रसिद्धः अरिटा-वेयरः जापानस्य प्रथमेषु चीनीमिश्रणनिर्यातेषु अन्यतमः आसीत्, पूर्व एशियायाः मिट्टीकारस्य विषये यूरोपीयानां धारणानां आकारे च साहाय्यं कृतवान्