Translations:Arita Ware/7/sa
From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
१६०० तमे वर्षस्य आरम्भे उत्पत्तिः
अरिता-वेयरस्य कथा १६१६ तमे वर्षे अरिटा-समीपे चीनीमिश्रस्य प्रमुखघटकस्य काओलिन्-इत्यस्य आविष्कारात् आरभ्यते ।एतत् शिल्पं कोरिया-देशस्य कुम्भकारेन यी सैम-प्योङ्ग् (कनागाए सानबेइ इति अपि ज्ञायते) इत्यनेन आरब्धम् इति कथ्यते, यस्य कोरियादेशे जापानी-आक्रमणकाले बलात् प्रवासस्य अनन्तरं जापानस्य चीनीमिश्रित-उद्योगस्य स्थापनायाः श्रेयः दत्तः अस्ति (१५९२-१५९८) इति ।