Arita Ware/sa: Difference between revisions
Created page with "प्रकृतिः- मोगरा, क्रेन, बेरपुष्प" |
Updating to match new version of source page |
||
(2 intermediate revisions by the same user not shown) | |||
Line 1: | Line 1: | ||
<languages /> | <languages /> | ||
== अवलोकन == | == अवलोकन == | ||
'''Arita ware''' (有田焼, Arita-yaki) जापानी चीनीमिश्रणस्य एकः प्रसिद्धः शैली अस्ति यस्य उत्पत्तिः १७ शताब्द्याः आरम्भे क्युशुद्वीपे सागा-प्रान्ते स्थिते अरिता-नगरे अभवत् परिष्कृतसौन्दर्यस्य, सुकुमारचित्रकला, वैश्विकप्रभावस्य च कृते प्रसिद्धः अरिटा-वेयरः जापानस्य प्रथमेषु चीनीमिश्रणनिर्यातेषु अन्यतमः आसीत्, पूर्व एशियायाः मिट्टीकारस्य विषये यूरोपीयानां धारणानां आकारे च साहाय्यं कृतवान् | '''Arita ware''' (有田焼, Arita-yaki) जापानी चीनीमिश्रणस्य एकः प्रसिद्धः शैली अस्ति यस्य उत्पत्तिः १७ शताब्द्याः आरम्भे क्युशुद्वीपे सागा-प्रान्ते स्थिते अरिता-नगरे अभवत् परिष्कृतसौन्दर्यस्य, सुकुमारचित्रकला, वैश्विकप्रभावस्य च कृते प्रसिद्धः अरिटा-वेयरः जापानस्य प्रथमेषु चीनीमिश्रणनिर्यातेषु अन्यतमः आसीत्, पूर्व एशियायाः मिट्टीकारस्य विषये यूरोपीयानां धारणानां आकारे च साहाय्यं कृतवान् | ||
Line 101: | Line 102: | ||
[[Category:Ceramics]] | [[Category:Ceramics]] | ||
[[Category:Porcelain]] | [[Category:Porcelain]] | ||
[[Category:Porcelain of Japan]] | |||
[[Category:UNESCO Intangible Cultural Heritage (Japan)]] | [[Category:UNESCO Intangible Cultural Heritage (Japan)]] |
Latest revision as of 06:21, 16 July 2025
अवलोकन
Arita ware (有田焼, Arita-yaki) जापानी चीनीमिश्रणस्य एकः प्रसिद्धः शैली अस्ति यस्य उत्पत्तिः १७ शताब्द्याः आरम्भे क्युशुद्वीपे सागा-प्रान्ते स्थिते अरिता-नगरे अभवत् परिष्कृतसौन्दर्यस्य, सुकुमारचित्रकला, वैश्विकप्रभावस्य च कृते प्रसिद्धः अरिटा-वेयरः जापानस्य प्रथमेषु चीनीमिश्रणनिर्यातेषु अन्यतमः आसीत्, पूर्व एशियायाः मिट्टीकारस्य विषये यूरोपीयानां धारणानां आकारे च साहाय्यं कृतवान्
अस्य लक्षणं भवति यत् - १.
- श्वेत चीनी मिट्टी के बरतन आधार
- कोबाल्ट नीले अण्डरग्लेज़ चित्रकला
- पश्चात् बहुरंगी तामचीनी ओवरग्लेज् (अका-ई तथा किनराण्डे शैल्याः)
इतिहास
१६०० तमे वर्षस्य आरम्भे उत्पत्तिः
अरिता-वेयरस्य कथा १६१६ तमे वर्षे अरिटा-समीपे चीनीमिश्रस्य प्रमुखघटकस्य काओलिन्-इत्यस्य आविष्कारात् आरभ्यते ।एतत् शिल्पं कोरिया-देशस्य कुम्भकारेन यी सैम-प्योङ्ग् (कनागाए सानबेइ इति अपि ज्ञायते) इत्यनेन आरब्धम् इति कथ्यते, यस्य कोरियादेशे जापानी-आक्रमणकाले बलात् प्रवासस्य अनन्तरं जापानस्य चीनीमिश्रित-उद्योगस्य स्थापनायाः श्रेयः दत्तः अस्ति (१५९२-१५९८) इति ।
एडो कालः प्रमुखतायां उदयः
१७ शताब्द्याः मध्यभागे अरिता-वेयरः स्वदेशे विदेशे च विलासवस्तुरूपेण स्थापितः आसीत् । इमारी-बन्दरगाहद्वारा डच्-ईस्ट्-इण्डिया-कम्पनी (VOC) इत्यनेन यूरोपदेशं प्रति निर्यातितम्, यत्र चीनीय-चिनी-चिनी-मृगैः सह स्पर्धां कृत्वा पाश्चात्य-सिरेमिक-वस्तूनि बहु प्रभावितवती
मेइजी काल तथा आधुनिक दिवस
अरिता कुम्भकाराः परिवर्तनशीलविपण्यस्य अनुकूलतां प्राप्तवन्तः, मेजीयुगे पाश्चात्यप्रविधिशैल्याः च समावेशं कृतवन्तः । अद्यत्वे अरिता आधुनिकनवीनीकरणेन सह पारम्परिकपद्धतीनां मिश्रणं कृत्वा उत्तमचिनीमिश्रस्य उत्पादनस्य केन्द्रं वर्तते ।
अरिता वेयर के लक्षण
सामग्री
- इजुमियामा खदानतः काओलिन् मृत्तिका
- 1300°C परितः तापमाने उच्च-अग्निपातः
- टिकाऊ, कांचयुक्त चीनी मिट्टी के बरतन शरीर
सजावटी तकनीक
तकनीक | वर्णनम् |
---|---|
अण्डरग्लेज़ ब्लू (सोमेत्सुके) | ग्लेजिंग्, फायरिंग् च पूर्वं कोबाल्ट् नीलेन चित्रितम्। |
ओवरग्लेज़ तामचीनी (अका-ई) | प्रथमस्य गोलीकाण्डस्य अनन्तरं प्रयुक्तम्; जीवन्तं रक्तं, हरितं, सुवर्णं च समाविष्टम् अस्ति । |
किनरंदे शैली | सुवर्णपत्रं विस्तृतं अलङ्कारं च समावेशयति। |
आकृति एवं विषय
विशिष्टानि डिजाइनाः सन्ति : १.
प्रकृतिः- मोगरा, क्रेन, बेरपुष्प
लोककथा तथा साहित्य दृश्य
ज्यामितीय तथा अरबी प्रतिमान
चीनीशैल्याः परिदृश्याः (निर्यातस्य प्रारम्भिकचरणस्य समये) २.
उत्पादन प्रक्रिया
1. मृत्तिका सज्जीकरण
काओलिनस्य खननं, मर्दनं, परिष्कृतं च भवति, येन कार्ययोग्यं चीनीमिश्रस्य शरीरं निर्मीयते ।
2. आकारः
शिल्पिनः जटिलतायाः आकारस्य च आधारेण हस्तक्षेपणस्य अथवा ढालस्य उपयोगेन पात्राणि निर्मान्ति ।
3. प्रथम फायरिंग (बिस्कुट)
खण्डाः शोष्य अग्निना प्रज्वलिताः भवन्ति येन रूपं कठोरं भवति विना ग्लेज्।
4. अलङ्कारः
कोबाल्ट् आक्साइड् इत्यनेन सह अण्डरग्लेज् डिजाइन्स् प्रयुक्ताः भवन्ति । ग्लेजिंग् इत्यस्य अनन्तरं द्वितीयः उच्चतापमानस्य अग्निप्रहारः चीनीमिश्रणं विट्रिफिक करोति ।
5. ओवरग्लेज़ एनामेलिंग (वैकल्पिक)
बहुवर्णीयसंस्करणानाम् कृते तामचीनीरङ्गं योजयित्वा पुनः न्यूनतापमानस्य (~८००°C) अग्निप्रहारः भवति ।
सांस्कृतिक महत्त्व
अरिता वेयर जापानी चीनीमिश्रणस्य कला-उद्योगरूपेण आरम्भं प्रतिनिधियति ।
अर्थव्यापार-उद्योगमन्त्रालयेन (METI) जापानस्य पारम्परिकशिल्पम् इति नामाङ्कितम् ।
जापानस्य अमूर्तसांस्कृतिकविरासतां उपक्रमानाम् भागत्वेन अस्य शिल्पस्य यूनेस्को-मान्यता अस्ति ।
आधुनिकसिरेमिककला, मेजपात्रनिर्माणं च विश्वव्यापीरूपेण प्रभावितं कुर्वन् अस्ति ।
अरिता वेयर आज
आधुनिक अरिताकलाकाराः प्रायः शताब्दपुराणानां तकनीकानां न्यूनतमसमकालीनसौन्दर्यशास्त्रेण सह मिश्रणं कुर्वन्ति ।
अरितानगरे प्रतिवसन्तऋतौ अरितासिरेमिकमेला' भवति, यत्र लक्षाधिकाः आगन्तुकाः आकर्षयन्ति ।
क्युशु सिरेमिक म्यूजियम, अरिता पोर्सिलेन पार्क' इत्यादीनि संग्रहालयाः धरोहरस्य संरक्षणं प्रचारं च कुर्वन्ति ।