Hagi Ware

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 21:40, 1 July 2025 by FuzzyBot (talk | contribs) (Updating to match new version of source page)

⚠️ This page has not yet been translated into Armenian.

हागी वेयर (萩焼, हागी-याकी) यामागुची-प्रान्तस्य हागी-नगरात् उत्पन्नस्य जापानी-कुम्भकारस्य पारम्परिकं रूपम् अस्ति । मृदुबनावटैः, उष्णवर्णैः, सूक्ष्मैः, ग्राम्यसौन्दर्यैः च प्रसिद्धः हागी वेर् जापानस्य पूज्यतमानां सिरेमिकशैल्याः अन्यतमः इति प्रसिद्धः, विशेषतः जापानीचायसमारोहेण सह सम्बद्धः

ऐतिहासिक पृष्ठभूमि

हागी वेर् इत्यस्य मूलं १७ शताब्द्याः आरम्भे, एडो-कालस्य, यदा कोरियादेशस्य जापानी-आक्रमणानन्तरं कोरिया-देशस्य कुम्भकाराः जापानदेशम् आनीताः आसन् तेषु यी वंशस्य कुम्भकाराः अपि आसन्, येषां युक्त्या हागी वेयर इति किं भविष्यति इति आधारः स्थापितः ।

मूलतः मोरी-गोत्रस्य स्थानीयसामन्तैः (daimyō) संरक्षणं प्राप्य हागी वेयरः चाय-समारोहस्य जेन्-प्रेरित-सौन्दर्यशास्त्रस्य उपयुक्ततायाः कारणात् शीघ्रमेव प्रमुखतां प्राप्तवान्

लक्षणम्

हागी वेयरस्य लक्षणं तस्य अल्पनिर्दिष्टसौन्दर्यं वाबी-साबीसंवेदनशीलता च अस्ति — अपूर्णतायाः अस्थायित्वस्य च प्रशंसा ।

प्रमुख विशेषताएँ

  • मृत्तिका च ग्लेज् च: स्थानीयमृत्तिकायाः ​​मिश्रणात् निर्मितं हागी वेयरं प्रायः फेल्स्पार ग्लेज् इत्यनेन लेपितं भवति यत् कालान्तरेण क्रैकं कर्तुं शक्नोति।
  • रङ्गः सामान्यवर्णाः मलाईयुक्ताः श्वेतवर्णाः, मृदुगुलाबीः च आरभ्य मृत्तिकायुक्ताः संतराणि, धूसरवर्णाः च भवन्ति ।
  • बनावट: सामान्यतया स्पर्शने मृदुः, पृष्ठभागः किञ्चित् छिद्रपूर्णः अनुभूयते ।
  • Craquelure (kan’nyū): कालान्तरे ग्लेज्-मध्ये सूक्ष्म-दरारः विकसिताः भवन्ति, येन चायः अन्तः प्रविशति, क्रमेण च पात्रस्य स्वरूपं परिवर्तयति — एषा घटना चाय-अभ्यासकानां बहुमूल्यं भवति

“सप्त दोषाः”

चायस्वामीषु प्रसिद्धं वचनं वर्तते- “प्रथमं राकु, द्वितीयं हागी, तृतीयं करत्सु।” एतेन हागी वेयर इत्यस्य अद्वितीयस्पर्शदृष्टिगुणानां कारणेन चायवेयर इत्यस्य प्राधान्येन द्वितीयस्थानं प्राप्तम् । रोचकं तत् अस्ति यत् हागी वेर् इत्यस्य सप्तदोषाः अपि हास्येन कथ्यन्ते, यथा सहजतया चिप् भवति, द्रवान् अवशोषयितुं, दागः च — ये सर्वे विरोधाभासरूपेण चाय-समारोहस्य सन्दर्भे तस्य आकर्षणं वर्धयन्ति

चायसमारोहे प्रयोगः

हागी वेर् इत्यस्य निःशब्दसौन्दर्यं चवान् (चायकटोरा) इत्यस्य कृते विशेषतया अनुकूलं करोति । अस्य सरलता वाबी-चा इत्यस्य सारं बोधयति, यत् चायस्य अभ्यासः ग्राम्यता, प्राकृतिकता, आन्तरिकसौन्दर्यं च केन्द्रीक्रियते ।

आधुनिक हागी वेयर

समकालीन हागी वेयरः निरन्तरं प्रफुल्लितः अस्ति, यत्र पारम्परिकाः भट्टाः आधुनिकस्टूडियो च कार्यात्मकानां अलङ्कारिकवस्तूनाम् विस्तृतश्रेणीं उत्पादयन्ति अद्यापि बहवः कार्यशालाः मूलकुम्भकारानाम् वंशजैः चालिताः सन्ति, आधुनिकरुचिभिः अनुकूलतां प्राप्य शताब्दपुराणानां युक्तीनां संरक्षणं कुर्वन्ति ।

उल्लेखनीय भट्टयः कलाकाराः च

केचन प्रसिद्धाः हागीभट्टाः अत्र सन्ति : १.

  • मत्सुमोतो भट्ठा
  • शिबुया भट्ठा
  • मिवा भट्टी — प्रसिद्धेन कुम्भकारेन मिवा क्युसो (क्युसेत्सु X) इत्यनेन सह सम्बद्धः ।

इदमपि पश्यन्तु