Hagi Ware

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 05:40, 17 July 2025 by FuzzyBot (talk | contribs) (Updating to match new version of source page)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Hagi ware tea bowl, stoneware with soft translucent glaze and fine crackle pattern. Valued in the Japanese tea tradition for its warmth, simplicity, and evolving beauty with use.

हागी वेयर (萩焼, हागी-याकी) यामागुची-प्रान्तस्य हागी-नगरात् उत्पन्नस्य जापानी-कुम्भकारस्य पारम्परिकं रूपम् अस्ति । मृदुबनावटैः, उष्णवर्णैः, सूक्ष्मैः, ग्राम्यसौन्दर्यैः च प्रसिद्धः हागी वेर् जापानस्य पूज्यतमानां सिरेमिकशैल्याः अन्यतमः इति प्रसिद्धः, विशेषतः जापानीचायसमारोहेण सह सम्बद्धः

ऐतिहासिक पृष्ठभूमि

हागी वेर् इत्यस्य मूलं १७ शताब्द्याः आरम्भे, एडो-कालस्य, यदा कोरियादेशस्य जापानी-आक्रमणानन्तरं कोरिया-देशस्य कुम्भकाराः जापानदेशम् आनीताः आसन् तेषु यी वंशस्य कुम्भकाराः अपि आसन्, येषां युक्त्या हागी वेयर इति किं भविष्यति इति आधारः स्थापितः ।

मूलतः मोरी-गोत्रस्य स्थानीयसामन्तैः (daimyō) संरक्षणं प्राप्य हागी वेयरः चाय-समारोहस्य जेन्-प्रेरित-सौन्दर्यशास्त्रस्य उपयुक्ततायाः कारणात् शीघ्रमेव प्रमुखतां प्राप्तवान्

लक्षणम्

हागी वेयरस्य लक्षणं तस्य अल्पनिर्दिष्टसौन्दर्यं वाबी-साबीसंवेदनशीलता च अस्ति — अपूर्णतायाः अस्थायित्वस्य च प्रशंसा ।

प्रमुख विशेषताएँ

  • मृत्तिका च ग्लेज् च: स्थानीयमृत्तिकायाः ​​मिश्रणात् निर्मितं हागी वेयरं प्रायः फेल्स्पार ग्लेज् इत्यनेन लेपितं भवति यत् कालान्तरेण क्रैकं कर्तुं शक्नोति।
  • रङ्गः सामान्यवर्णाः मलाईयुक्ताः श्वेतवर्णाः, मृदुगुलाबीः च आरभ्य मृत्तिकायुक्ताः संतराणि, धूसरवर्णाः च भवन्ति ।
  • बनावट: सामान्यतया स्पर्शने मृदुः, पृष्ठभागः किञ्चित् छिद्रपूर्णः अनुभूयते ।
  • Craquelure (kan’nyū): कालान्तरे ग्लेज्-मध्ये सूक्ष्म-दरारः विकसिताः भवन्ति, येन चायः अन्तः प्रविशति, क्रमेण च पात्रस्य स्वरूपं परिवर्तयति — एषा घटना चाय-अभ्यासकानां बहुमूल्यं भवति

“सप्त दोषाः”

चायस्वामीषु प्रसिद्धं वचनं वर्तते- “प्रथमं राकु, द्वितीयं हागी, तृतीयं करत्सु।” एतेन हागी वेयर इत्यस्य अद्वितीयस्पर्शदृष्टिगुणानां कारणेन चायवेयर इत्यस्य प्राधान्येन द्वितीयस्थानं प्राप्तम् । रोचकं तत् अस्ति यत् हागी वेर् इत्यस्य सप्तदोषाः अपि हास्येन कथ्यन्ते, यथा सहजतया चिप् भवति, द्रवान् अवशोषयितुं, दागः च — ये सर्वे विरोधाभासरूपेण चाय-समारोहस्य सन्दर्भे तस्य आकर्षणं वर्धयन्ति

चायसमारोहे प्रयोगः

हागी वेर् इत्यस्य निःशब्दसौन्दर्यं चवान् (चायकटोरा) इत्यस्य कृते विशेषतया अनुकूलं करोति । अस्य सरलता वाबी-चा इत्यस्य सारं बोधयति, यत् चायस्य अभ्यासः ग्राम्यता, प्राकृतिकता, आन्तरिकसौन्दर्यं च केन्द्रीक्रियते ।

आधुनिक हागी वेयर

समकालीन हागी वेयरः निरन्तरं प्रफुल्लितः अस्ति, यत्र पारम्परिकाः भट्टाः आधुनिकस्टूडियो च कार्यात्मकानां अलङ्कारिकवस्तूनाम् विस्तृतश्रेणीं उत्पादयन्ति अद्यापि बहवः कार्यशालाः मूलकुम्भकारानाम् वंशजैः चालिताः सन्ति, आधुनिकरुचिभिः अनुकूलतां प्राप्य शताब्दपुराणानां युक्तीनां संरक्षणं कुर्वन्ति ।

उल्लेखनीय भट्टयः कलाकाराः च

केचन प्रसिद्धाः हागीभट्टाः अत्र सन्ति : १.

  • मत्सुमोतो भट्ठा
  • शिबुया भट्ठा
  • मिवा भट्टी — प्रसिद्धेन कुम्भकारेन मिवा क्युसो (क्युसेत्सु X) इत्यनेन सह सम्बद्धः ।

इदमपि पश्यन्तु