इमारी वेयर

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 05:10, 16 July 2025 by FuzzyBot (talk | contribs) (Updating to match new version of source page)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

इमारी वेयर इति जापानी चीनीमिश्रणस्य एकः प्रकारः यः परम्परागतरूपेण वर्तमानस्य सागा-प्रान्तस्य अरिटा-नगरे क्युशु-द्वीपे उत्पाद्यते नाम अस्ति चेदपि इमारी-वेयर-इत्येतत् इमारी-मात्रे एव न निर्मितम् । समीपस्थस्य इमारी-बन्दरगाहात् चीनीमिश्रणस्य निर्यातः भवति स्म, अतः पश्चिमे एतत् नाम यस्मात् प्रसिद्धम् अभवत् । एडो-काले वैश्विकव्यापारे ऐतिहासिकमहत्त्वस्य च सजीव-ओवरग्लेज्-इनामेल-सज्जायाः कृते एतत् वेयरं विशेषतया प्रसिद्धम् अस्ति ।

इतिहास

अरिताप्रदेशे चीनीमिश्रणस्य उत्पादनं १७ शताब्द्याः आरम्भे आरब्धम् यतः अस्मिन् क्षेत्रे चीनीमिश्रणस्य प्रमुखं घटकं काओलिन् इत्यस्य आविष्कारः अभवत् । अनेन जापानदेशस्य चीनीमिश्रित-उद्योगस्य जन्म अभवत् । प्रारम्भे इम्जिन्-युद्धकाले जापानदेशं आनीतानां कोरियादेशस्य कुम्भकारानाम् प्रभावः अभवत् । चीनीमिश्रणं प्रथमं चीनीयनील-श्वेत-वस्तूनि प्रभावितशैल्या निर्मितम् परन्तु शीघ्रमेव स्वकीयं विशिष्टं सौन्दर्यं विकसितम् ।

१६४० तमे वर्षे यदा चीनदेशे राजनैतिक-अस्थिरतायाः कारणेन चीनीयचीनी-चीनी-निर्यातस्य न्यूनता अभवत् तदा जापानी-उत्पादकाः विशेषतया यूरोप-देशे माङ्गं पूरयितुं पदाभिमुखीकृतवन्तः एते प्रारम्भिकाः निर्याताः अद्यत्वे प्रारम्भिक इमारी इति उच्यन्ते ।

लक्षणम्

इमारी वेयर इत्यस्य विशिष्टता निम्नलिखितविशेषताभिः भवति ।

  • समृद्धवर्णानां प्रयोगः, विशेषतः कोबाल्टनीलस्य अण्डरग्लेज् इत्यस्य उपयोगः रक्तः, सुवर्णः, हरितः, कदाचित् कृष्णः च ओवरग्लेज् एनामेल् इत्यनेन सह संयुक्तः।
  • जटिलानि सममितानि च डिजाइनाः, प्रायः पुष्प-आकृतिः, पक्षिणः, अजगराः, शुभ-प्रतीकाः च सन्ति ।
  • उच्च-चमक परिष्करण तथा नाजुक चीनी मिट्टी के बरतन शरीर।
  • सज्जा प्रायः सम्पूर्णं पृष्ठं आच्छादयति, अल्पं रिक्तस्थानं त्यजति — तथाकथितस्य किनराण्डेशैल्याः (सुवर्ण-ब्रोकेड्-शैल्याः) एकं लक्षणम् ।

निर्यातः वैश्विकः प्रभावः च

१७ शताब्द्याः अन्ते यावत् इमारी-वस्त्रं यूरोपे विलासपूर्णं वस्तु अभवत् । राजकीयैः अभिजातवर्गैः च अस्य संग्रहः कृतः, जर्मनीदेशस्य मेइसेन्, फ्रान्स्देशस्य चन्टिल्लि इत्यादिभिः यूरोपीयचिनीमिश्रनिर्मातृभिः अनुकरणं कृतम् । डच् ईस्ट् इण्डिया कम्पनी इत्यस्य माध्यमेन यूरोपीयविपण्येषु इमारी-वेयर्-प्रवेशं कर्तुं डच्-व्यापारिणां प्रमुखा भूमिका आसीत् ।

शैल्याः प्रकाराः च

इमारी-वेयरस्य अनेकाः उपशैल्याः कालान्तरेण विकसिताः । द्वौ प्रमुखौ वर्गौ स्तः : १.

  • Ko-Imari (पुराण इमारी): गतिशीलविन्यासैः, लालसुवर्णयोः च अधिकप्रयोगेन च लक्षणीयः मूल १७ शताब्द्याः निर्यातः ।
  • Nabeshima Ware: नबेशिमा गोत्रस्य अनन्यप्रयोगाय निर्मितः परिष्कृतः शाखा । अस्मिन् अधिकं संयमितं, सुरुचिपूर्णं च डिजाइनं दृश्यते, प्रायः इच्छया रिक्तस्थानानि अवशिष्टानि सन्ति ।

क्षयः पुनरुत्थानम्

१८ शताब्द्यां चीनदेशस्य चीनीमिश्रणस्य उत्पादनं पुनः आरब्धम्, यूरोपीयचिनीमिश्रस्य कारखानानां विकासः च अभवत् इति कारणेन इमारी-सामग्रीणां उत्पादनं निर्यातं च न्यूनीकृतम् । परन्तु जापानीयानां घरेलुविपण्येषु एषा शैली प्रभावशालिनी एव अभवत् ।

१९ शताब्द्यां मेइजीयुगे पाश्चात्यरुचिः वर्धमानस्य कारणेन इमारी-वेयर्-इत्यस्य पुनरुत्थानम् अभवत् । जापानी-कुम्भकाराः अन्तर्राष्ट्रीयप्रदर्शनेषु प्रदर्शनं कर्तुं आरब्धवन्तः, येन तेषां शिल्पकलायां वैश्विकप्रशंसनं नवीनं जातम् ।

समकालीन इमारी वेयर

अरिता-इमारी-प्रदेशेषु आधुनिकशिल्पिभिः पारम्परिकशैल्याः अपि च नवीनसमकालीनरूपेण चीनीमिश्रणस्य उत्पादनं निरन्तरं भवति । एतानि कार्याणि उच्चगुणवत्तायुक्तानि मानकानि, कलात्मकतां च निर्वाहयन्ति येन शताब्दशः इमारी-वेयर्-परिभाषितम् अस्ति । इमारी-वेयरस्य विरासतः विश्वव्यापीषु संग्रहालयेषु निजीसङ्ग्रहेषु च जीवति ।

उपसंहारः

इमारी वेर् विदेशीयप्रभावेन, माङ्गल्या च सह देशीयजापानीसौन्दर्यशास्त्रस्य संलयनस्य उदाहरणं ददाति । अस्य ऐतिहासिकं महत्त्वं, जटिलसौन्दर्यं, स्थायिशिल्पं च जापानस्य बहुमूल्यं चीनीमिश्रणपरम्परासु अन्यतमं करोति ।