Karatsu Ware
⚠️ This article is currently being translated. Some languages may not be fully available yet.
करात्सु-वेयर (唐津焼 करात्सु-याकी) आधुनिककालस्य सागा-प्रान्तस्य करात्सु-नगरात् उत्पन्ना जापानी-कुम्भकारस्य पारम्परिकशैली अस्ति, यत् क्यूशु-द्वीपे अस्ति मृत्तिकासौन्दर्यस्य, व्यावहारिकस्य आकारस्य, सूक्ष्मस्य चकाचकस्य च कृते प्रसिद्धः करत्सु-वेयरः शताब्दशः पोषितः अस्ति, विशेषतः चाय-स्वामीषु, ग्राम्य-सिरेमिक-सङ्ग्रहकर्तृषु च
इतिहास
करत्सु-वेयरस्य कालः मोमोयामाकालस्य उत्तरार्धस्य (१६ शताब्द्याः अन्ते) अस्ति, यदा इमजिन् युद्धेषु (१५९२–१५९८) इति समये कोरियादेशस्य कुम्भकाराः जापानदेशम् आनीताः आसन् एतेषां शिल्पिनां उन्नतभट्टप्रौद्योगिकयः, सिरेमिकप्रविधयः च प्रवर्तन्ते स्म, येन करत्सुक्षेत्रे कुम्भकारस्य समृद्धिः अभवत् ।
प्रमुखव्यापारमार्गानां समीपतायाः कारणात्, समीपस्थानां कुम्भकारकेन्द्रानां प्रभावस्य च कारणात् करत्सु-वेयर् सम्पूर्णे पश्चिमजापानदेशे शीघ्रमेव लोकप्रियतां प्राप्तवान् एडो-काले सामुराई-वणिक्-वर्गस्य कृते नित्यं मेजपात्रस्य, चाय-पात्रस्य च मुख्यप्रकारेषु अन्यतमम् अभवत्
लक्षणम्
करत्सु-वेयरः अस्य कृते प्रसिद्धः अस्ति : १.
- लोह-समृद्धा मृत्तिका सागा-प्रान्तात् स्थानीयतया प्राप्ता ।
- सरलानि प्राकृतिकानि च रूपाणि, प्रायः न्यूनतमसज्जया चक्र-क्षेपिताः ।
- ग्लेजस्य विविधता, यत्र : १.
- ई-करत्सु – लोह-आक्साइड् ब्रशवर्क् इत्यनेन अलङ्कृतम् ।
- मिशिमा-करत्सु – श्वेतस्लिप् मध्ये जडितप्रतिमान।
- चोसेन्-करात्सु – कोरियाशैल्याः ग्लेज्-संयोजनानां नामकरणं कृतम् ।
- मदरा-करत्सु – फेल्स्पार-गलनेन उत्पन्नं बिन्दुयुक्तं ग्लेज् ।
- वाबी-साबी सौन्दर्यशास्त्रम्, जापानीचायसमारोहे अत्यन्तं मूल्यवान् ।
अन्त्य-वेयरस्य फायरिंग तकनीकाः
करत्सु-वेयरः परम्परागतरूपेण अनागामा (एककक्षीयः) अथवा नोबोरिगामा (बहुकक्षीय-आरोहण) भट्टेषु प्रज्वलितः आसीत्, येन प्राकृतिकभस्म-ग्लेज्, अप्रत्याशित-पृष्ठ-प्रभावाः च प्राप्यन्ते केचन भट्टयः अद्यत्वे अपि काष्ठाग्निप्रयोगं कुर्वन्ति, अन्ये तु स्थिरतायै गैस-विद्युत्-भट्टानि स्वीकृतवन्तः ।
अद्यत्वे करत्सु वेयरस्य तकनीकाः परम्पराश्च
करत्सु-नगरे अनेके आधुनिकभट्टाः परम्परां निरन्तरं कुर्वन्ति, केचन मूलकोरिया-कुम्भकारानाम् वंशाः सन्ति । समकालीन कुम्भकाराः प्रायः ऐतिहासिक-तकनीकानां व्यक्तिगत-नवीनीकरणेन सह संयोजनं कुर्वन्ति । अत्यन्तं सम्माननीयानां आधुनिकभट्टानां मध्ये अस्ति : १.
- नाकाजाटो तारोएमोन भट्ठा – जीवितराष्ट्रीयनिधिनां परिवारेण संचालितम् ।
- र्युमोन्जी भट्ठा – पारम्परिकरूपपुनरुत्थानाय प्रसिद्धः ।
- कोराई भट्ठा – चोसेन्-करात्सु विशेषज्ञता ।
सांस्कृतिक महत्त्व
करत्सु-वेयरः जापानी-चाय-समारोहः' (विशेषतः वाबी-चा-विद्यालयेन) इत्यनेन सह गहनतया सम्बद्धः अस्ति, यत्र तस्य वशीकृतसौन्दर्यस्य स्पर्शगुणस्य च अत्यन्तं प्रशंसा भवति अरिता वेयर इत्यादीनां अधिकपरिष्कृतवस्तूनाम् विपरीतम्, करत्सु-खण्डाः अपूर्णतां, बनावटं, पृथिवीस्वरं च बोधयन्ति ।
१९८३ तमे वर्षे जापानी-सर्वकारेण करत्सु-वेयर् आधिकारिकतया पारम्परिकशिल्प इति निर्दिष्टम् । अयं क्यूशु-नगरस्य समृद्धस्य सिरेमिक-धरोहरस्य प्रतीकं वर्तते ।
सम्बन्धित शैलियाँ
- हागी वेयर – अन्यः चाय-समारोहस्य प्रियः, मृदु-ग्लेज्-इत्यस्य कृते प्रसिद्धः ।
- अरिता वेयर – अधिकपरिष्कारेण समीपे एव उत्पादितं चीनीमिश्रणं ।
- ताकाटोरी वेयर – अस्यैव क्षेत्रस्य उच्च-अग्नि-प्रयुक्तं पाषाणपात्रं, कोरिया-मूलस्य अपि ।