Bizen Ware/sa: Difference between revisions
Updating to match new version of source page |
Updating to match new version of source page |
||
(2 intermediate revisions by the same user not shown) | |||
Line 1: | Line 1: | ||
<languages /> | <languages /> | ||
[[File:Bizen.png|thumb|Bizen ware vessel, unglazed stoneware with natural ash glaze and fire marks. A product of anagama kiln firing, reflecting the rustic aesthetics of Okayama Prefecture’s ceramic tradition.]] | |||
'''बिजेन् वेयर''' (備前焼, ''बिजेन्-याकी'') एकः प्रकारः पारम्परिकः जापानी कुम्भकारः अस्ति यस्य उत्पत्तिः '''बिजेन् प्रान्तात्''', वर्तमानकालस्य '''ओकायामा प्रान्ते''' अस्ति जापानदेशस्य प्राचीनतमेषु कुम्भकारेषु अन्यतमम् अस्ति, यत् विशिष्टेन रक्त-भूरेण वर्णेन, ग्लेज्-अभावेन, मृत्तिका-ग्रामीण-बनावटैः च प्रसिद्धम् अस्ति | '''बिजेन् वेयर''' (備前焼, ''बिजेन्-याकी'') एकः प्रकारः पारम्परिकः जापानी कुम्भकारः अस्ति यस्य उत्पत्तिः '''बिजेन् प्रान्तात्''', वर्तमानकालस्य '''ओकायामा प्रान्ते''' अस्ति जापानदेशस्य प्राचीनतमेषु कुम्भकारेषु अन्यतमम् अस्ति, यत् विशिष्टेन रक्त-भूरेण वर्णेन, ग्लेज्-अभावेन, मृत्तिका-ग्रामीण-बनावटैः च प्रसिद्धम् अस्ति | ||
Line 107: | Line 107: | ||
* काकुरेजाकी र्युइची – समकालीन नवाचारी | * काकुरेजाकी र्युइची – समकालीन नवाचारी | ||
<div class="mw-translate-fuzzy"> | |||
[[Category:Japanese Pottery]] | [[Category:Japanese Pottery]] | ||
[[Category:Japan]] | [[Category:Japan]] | ||
Line 114: | Line 115: | ||
[[Category:Traditional Crafts]] | [[Category:Traditional Crafts]] | ||
[[Category:Six Ancient Kilns]] | [[Category:Six Ancient Kilns]] | ||
</div> |
Latest revision as of 05:27, 17 July 2025

बिजेन् वेयर (備前焼, बिजेन्-याकी) एकः प्रकारः पारम्परिकः जापानी कुम्भकारः अस्ति यस्य उत्पत्तिः बिजेन् प्रान्तात्, वर्तमानकालस्य ओकायामा प्रान्ते अस्ति जापानदेशस्य प्राचीनतमेषु कुम्भकारेषु अन्यतमम् अस्ति, यत् विशिष्टेन रक्त-भूरेण वर्णेन, ग्लेज्-अभावेन, मृत्तिका-ग्रामीण-बनावटैः च प्रसिद्धम् अस्ति
बिजेन् वेर् इत्यस्य जापानस्य महत्त्वपूर्णः अमूर्तः सांस्कृतिकः सम्पत्तिः इति पदं धारयति, बिजेन् भट्टयः जापानस्य षट् प्राचीनभट्टेषु (日本六古窯, निहोन् रोक्को) मान्यतां प्राप्नुवन्ति
अवलोकन
बिजेन् वेर् इत्यस्य विशेषता अस्ति : १.
- इम्बे प्रदेशस्य उच्चगुणवत्तायुक्तस्य मृत्तिकायाः उपयोगः
- ग्लेज़ विना फायरिंग् (यकिशिमे इति नाम्ना प्रसिद्धा तकनीकः)
- पारम्परिक अनागामा अथवा नोबोरिगामा भट्टेषु दीर्घः, मन्दः काष्ठप्रहारः
- अग्निभस्म, भट्टे स्थापनेन निर्मिताः प्राकृतिकाः प्रतिमानाः
बिजेन्-वेयरस्य प्रत्येकं खण्डं अद्वितीयं मन्यते, यतः अन्तिम-सौन्दर्यं प्रयुक्त-सज्जायाः अपेक्षया प्राकृतिक-भट्ट-प्रभावैः निर्धारितं भवति ।
इतिहास
उत्पत्ति
बिजेन्-वेयरस्य उत्पत्तिः न्यूनातिन्यूनं हेइयन्-कालः' (७९४–११८५) इत्यस्मात् आरभ्यते, यस्य मूलं सु-वेयर्-मध्ये अस्ति, यत् अग्लेज्ड्-शिलापात्रस्य पूर्वरूपम् आसीत् कामाकुराकालः (११८५–१३३३) यावत् बिजेन्-वेयर्-इत्यस्य विकासः सुदृढ-उपयोगिता-वेयर-सहितं विशिष्टशैल्यां जातम् आसीत् ।
सामंती संरक्षण
मुरोमाची (१३३६–१५७३)' तथा एडो (१६०३–१८६८) कालखण्डेषु इकेडा-गोत्रस्य, स्थानीय-दैम्यो-इत्यस्य च संरक्षणे बिजेन्-वेयरः प्रफुल्लितः चायसमारोहेषु, पाकशालासामग्रीषु, धार्मिकप्रयोजनेषु च अस्य बहुप्रयोगः आसीत् ।
क्षयः पुनरुत्थानम्
मेजी-कालः (१८६८–१९१२) औद्योगिकीकरणं, माङ्गल्याः च न्यूनतां च आनयत् । परन्तु बिजेन् वेर् २० शताब्द्यां कनेशिगे टोयो इत्यादीनां निपुणकुम्भकारानाम् प्रयत्नेन पुनरुत्थानस्य अनुभवं कृतवान्, यः पश्चात् जीवितः राष्ट्रियनिधिः' इति निर्दिष्टः
मृत्तिका तथा सामग्री
बिजेन् वेर् 'उच्च-लोह-सामग्रीयुक्ता मृत्तिका (हियोसे) इत्यस्य उपयोगं करोति यत् बिजेन् तथा समीपस्थेषु क्षेत्रेषु स्थानीयतया दृश्यते । मृत्तिका अस्ति : १.
- प्लास्टिसिटी, बलं च वर्धयितुं कतिपयवर्षपर्यन्तं वृद्धत्वम्
- गोलीकाण्डस्य अनन्तरं नमनीयं तथापि टिकाऊ
- भस्म ज्वाला च अत्यन्तं प्रतिक्रियाशीलः, प्राकृतिकसज्जाप्रभावं सक्षमं करोति
भट्ठा एवं फायरिंग तकनीक
पारम्परिक भट्टे
बिजेन् वेर् सामान्यतया अत्र अग्निप्रहारः भवति:
- अनागम भट्टयः: एककक्षयुक्ताः, सुरङ्गाकाराः भट्टाः सानुषु निर्मिताः
- नोबोरिगामा भट्टयः: बहुकक्षयुक्ताः, सोपानयुक्ताः भट्टाः एकस्य पर्वतस्य पार्श्वे व्यवस्थिताः
गोलीकाण्ड प्रक्रिया
- काष्ठ-प्रहारः १०–१४ दिवसान् यावत् निरन्तरं भवति
- तापमानं १,३००°C (२,३७०°F) पर्यन्तं भवति ।
- पाइनकाष्ठस्य भस्म द्रवति, पृष्ठेन सह संलयनं च करोति
- कोऽपि ग्लेज् न प्रयोज्यते; पृष्ठीयपरिष्करणं सम्पूर्णतया भट्टप्रभावद्वारा प्राप्तं भवति
शृङ्गार लक्षण
बिजेन् वेर् इत्यस्य अन्तिमरूपं निम्नलिखितम् अत्र निर्भरं भवति :
- भट्ट्यां स्थितिः (अग्रभागः, अङ्गारेषु दफनः) २.
- भस्मनिक्षेपाः ज्वालाप्रवाहाः च
- प्रयुक्तस्य काष्ठस्य प्रकारः (सामान्यतया पाइन) २.
सामान्य सतह प्रतिमान
प्रतिमानम् | वर्णनम् |
---|---|
गोमा (胡麻) | गलितपीनभस्मना निर्मिताः तिलसदृशाः बिन्दवः |
हिदासुकी (緋襷) | तण्डुलतृणं वेष्टयित्वा निर्मिताः रक्तभूरेण रेखाः |
बोतामोचि (牡丹餅) | भस्मनिरोधाय उपरि लघुचक्राणि स्थापयित्वा वृत्तचिह्नानि |
योहेन (窯変) | यादृच्छिकज्वाला-प्रेरितं वर्ण-परिवर्तनं प्रभावं च |
रूपाणि प्रयोगश्च
बिजेन् वेर् इत्यत्र कार्यात्मकस्य अनुष्ठानात्मकस्य च रूपस्य विस्तृतश्रेणी अन्तर्भवति:
कार्यात्मक वेयर
- जलजार (मिजुसाशी) २.
- चाय कटोरा (चवन) २.
- पुष्पकलश (हनारे) २.
- साके बोतलें च कप (tokkuri & guinomi) .
- मोर्टार एवं भण्डारण जार
कलात्मक एवं विधिवत प्रयोग
- बोनसाई घड़े
- मूर्तिकला कार्य
- इकेबाना कलश
- चाय समारोह के बर्तन
सांस्कृतिक महत्त्व
- बिजेन् वेयर वाबी-साबी सौन्दर्यशास्त्र इत्यनेन सह निकटतया सम्बद्धः अस्ति, येषु अपूर्णतायाः प्राकृतिकसौन्दर्यस्य च मूल्यं भवति ।
- चायगुरुणां, इकेबाना-अभ्यासकानां, सिरेमिक-संग्राहकानाम् च इदं प्रियं वर्तते ।
- अनेके बिजेन् कुम्भकाराः परिवारेषु प्रसारितानां शताब्दपुराणानां तकनीकानां उपयोगेन खण्डानां उत्पादनं निरन्तरं कुर्वन्ति ।
उल्लेखनीय भट्ठा स्थल
- इम्बे ग्राम (伊部町): बिजेन् वेयरस्य पारम्परिककेन्द्रम्; कुम्भकारोत्सवानां आतिथ्यं करोति, अनेके कार्यरताः भट्टयः च सन्ति ।
- पुराण इम्बे विद्यालय (बिजेन कुम्हार पारम्परिक तथा समकालीन कला संग्रहालय)
- कनेशिगे टोयो इत्यस्य भट्ठा: शैक्षिकप्रयोजनार्थं संरक्षितम्
समकालीन अभ्यास
अद्यत्वे बिजेन् वेर् पारम्परिकैः आधुनिकैः च कुम्भकारैः उत्पाद्यते । केचन प्राचीनविधिं धारयन्ति, केचन रूपकार्ययोः प्रयोगं कुर्वन्ति । अस्मिन् प्रदेशे प्रतिशरदऋतौ बिजेन् कुम्भकारमहोत्सवः' भवति, यत्र सहस्राणि आगन्तुकाः, संग्राहकाः च आकर्षयन्ति ।
उल्लेखनीय बिज़ेन कुम्हार
- Kaneshige Tōyō (1896-1967) – जीवित राष्ट्रीय निधि
- यामामोटो तोजान्
- फुजिवारा केई – जीवितराष्ट्रीयनिधिः इति अपि निर्दिष्टः
- काकुरेजाकी र्युइची – समकालीन नवाचारी