बिजेन वेयर

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 21:30, 28 June 2025 by CompUser (talk | contribs) (Created page with "=== उत्पत्ति === बिजेन्-वेयरस्य उत्पत्तिः न्यूनातिन्यूनं '''हेइयन्-कालः'''' (७९४–११८५) इत्यस्मात् आरभ्यते, यस्य मूलं सु-वेयर्-मध्ये अस्ति, यत् अग्लेज्ड्-शिलापात्रस्य पूर्वरूपम् आसीत् '''क...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

बिजेन् वेयर (備前焼, बिजेन्-याकी) एकः प्रकारः पारम्परिकः जापानी कुम्भकारः अस्ति यस्य उत्पत्तिः बिजेन् प्रान्तात्, वर्तमानकालस्य ओकायामा प्रान्ते अस्ति जापानदेशस्य प्राचीनतमेषु कुम्भकारेषु अन्यतमम् अस्ति, यत् विशिष्टेन रक्त-भूरेण वर्णेन, ग्लेज्-अभावेन, मृत्तिका-ग्रामीण-बनावटैः च प्रसिद्धम् अस्ति

बिजेन् वेर् इत्यस्य जापानस्य महत्त्वपूर्णः अमूर्तः सांस्कृतिकः सम्पत्तिः इति पदं धारयति, बिजेन् भट्टयः जापानस्य षट् प्राचीनभट्टेषु (日本六古窯, निहोन् रोक्को) मान्यतां प्राप्नुवन्ति

अवलोकन

बिजेन् वेर् इत्यस्य विशेषता अस्ति : १.

  • इम्बे प्रदेशस्य उच्चगुणवत्तायुक्तस्य मृत्तिकायाः ​​उपयोगः
  • ग्लेज़ विना फायरिंग् (यकिशिमे इति नाम्ना प्रसिद्धा तकनीकः)
  • पारम्परिक अनागामा अथवा नोबोरिगामा भट्टेषु दीर्घः, मन्दः काष्ठप्रहारः
  • अग्निभस्म, भट्टे स्थापनेन निर्मिताः प्राकृतिकाः प्रतिमानाः

बिजेन्-वेयरस्य प्रत्येकं खण्डं अद्वितीयं मन्यते, यतः अन्तिम-सौन्दर्यं प्रयुक्त-सज्जायाः अपेक्षया प्राकृतिक-भट्ट-प्रभावैः निर्धारितं भवति ।

इतिहास

उत्पत्ति

बिजेन्-वेयरस्य उत्पत्तिः न्यूनातिन्यूनं हेइयन्-कालः' (७९४–११८५) इत्यस्मात् आरभ्यते, यस्य मूलं सु-वेयर्-मध्ये अस्ति, यत् अग्लेज्ड्-शिलापात्रस्य पूर्वरूपम् आसीत् कामाकुराकालः (११८५–१३३३) यावत् बिजेन्-वेयर्-इत्यस्य विकासः सुदृढ-उपयोगिता-वेयर-सहितं विशिष्टशैल्यां जातम् आसीत् ।

सामंती संरक्षण

मुरोमाची (१३३६–१५७३)' तथा एडो (१६०३–१८६८) कालखण्डेषु इकेडा-गोत्रस्य, स्थानीय-दैम्यो-इत्यस्य च संरक्षणे बिजेन्-वेयरः प्रफुल्लितः चायसमारोहेषु, पाकशालासामग्रीषु, धार्मिकप्रयोजनेषु च अस्य बहुप्रयोगः आसीत् ।

क्षयः पुनरुत्थानम्

मेजी-कालः (१८६८–१९१२) औद्योगिकीकरणं, माङ्गल्याः च न्यूनतां च आनयत् । परन्तु बिजेन् वेर् २० शताब्द्यां कनेशिगे टोयो इत्यादीनां निपुणकुम्भकारानाम् प्रयत्नेन पुनरुत्थानस्य अनुभवं कृतवान्, यः पश्चात् जीवितः राष्ट्रियनिधिः' इति निर्दिष्टः

मृत्तिका तथा सामग्री

बिजेन् वेर् 'उच्च-लोह-सामग्रीयुक्ता मृत्तिका (हियोसे) इत्यस्य उपयोगं करोति यत् बिजेन् तथा समीपस्थेषु क्षेत्रेषु स्थानीयतया दृश्यते । मृत्तिका अस्ति : १.

  • प्लास्टिसिटी, बलं च वर्धयितुं कतिपयवर्षपर्यन्तं वृद्धत्वम्
  • गोलीकाण्डस्य अनन्तरं नमनीयं तथापि टिकाऊ
  • भस्म ज्वाला च अत्यन्तं प्रतिक्रियाशीलः, प्राकृतिकसज्जाप्रभावं सक्षमं करोति

भट्ठा एवं फायरिंग तकनीक

पारम्परिक भट्टे

बिजेन् वेर् सामान्यतया अत्र अग्निप्रहारः भवति:

  • अनागम भट्टयः: एककक्षयुक्ताः, सुरङ्गाकाराः भट्टाः सानुषु निर्मिताः
  • नोबोरिगामा भट्टयः: बहुकक्षयुक्ताः, सोपानयुक्ताः भट्टाः एकस्य पर्वतस्य पार्श्वे व्यवस्थिताः

गोलीकाण्ड प्रक्रिया

  • काष्ठ-प्रहारः १०–१४ दिवसान् यावत् निरन्तरं भवति
  • तापमानं १,३००°C (२,३७०°F) पर्यन्तं भवति ।
  • पाइनकाष्ठस्य भस्म द्रवति, पृष्ठेन सह संलयनं च करोति
  • कोऽपि ग्लेज् न प्रयोज्यते; पृष्ठीयपरिष्करणं सम्पूर्णतया भट्टप्रभावद्वारा प्राप्तं भवति

शृङ्गार लक्षण

बिजेन् वेर् इत्यस्य अन्तिमरूपं निम्नलिखितम् अत्र निर्भरं भवति :

  • भट्ट्यां स्थितिः (अग्रभागः, अङ्गारेषु दफनः) २.
  • भस्मनिक्षेपाः ज्वालाप्रवाहाः च
  • प्रयुक्तस्य काष्ठस्य प्रकारः (सामान्यतया पाइन) २.

सामान्य सतह प्रतिमान

प्रतिमानम्‌ वर्णनम्‌
गोमा (胡麻) गलितपीनभस्मना निर्मिताः तिलसदृशाः बिन्दवः
हिदासुकी (緋襷) तण्डुलतृणं वेष्टयित्वा निर्मिताः रक्तभूरेण रेखाः
बोतामोचि (牡丹餅) भस्मनिरोधाय उपरि लघुचक्राणि स्थापयित्वा वृत्तचिह्नानि
योहेन (窯変) यादृच्छिकज्वाला-प्रेरितं वर्ण-परिवर्तनं प्रभावं च

रूपाणि प्रयोगश्च

बिजेन् वेर् इत्यत्र कार्यात्मकस्य अनुष्ठानात्मकस्य च रूपस्य विस्तृतश्रेणी अन्तर्भवति:

कार्यात्मक वेयर

  • जलजार (मिजुसाशी) २.
  • चाय कटोरा (चवन) २.
  • पुष्पकलश (हनारे) २.
  • साके बोतलें च कप (tokkuri & guinomi) .
  • मोर्टार एवं भण्डारण जार

कलात्मक एवं विधिवत प्रयोग

  • बोनसाई घड़े
  • मूर्तिकला कार्य
  • इकेबाना कलश
  • चाय समारोह के बर्तन

सांस्कृतिक महत्त्व

  • बिजेन् वेयर वाबी-साबी सौन्दर्यशास्त्र इत्यनेन सह निकटतया सम्बद्धः अस्ति, येषु अपूर्णतायाः प्राकृतिकसौन्दर्यस्य च मूल्यं भवति ।
  • चायगुरुणां, इकेबाना-अभ्यासकानां, सिरेमिक-संग्राहकानाम् च इदं प्रियं वर्तते ।
  • अनेके बिजेन् कुम्भकाराः परिवारेषु प्रसारितानां शताब्दपुराणानां तकनीकानां उपयोगेन खण्डानां उत्पादनं निरन्तरं कुर्वन्ति ।

उल्लेखनीय भट्ठा स्थल

  • इम्बे ग्राम (伊部町): बिजेन् वेयरस्य पारम्परिककेन्द्रम्; कुम्भकारोत्सवानां आतिथ्यं करोति, अनेके कार्यरताः भट्टयः च सन्ति ।
  • पुराण इम्बे विद्यालय (बिजेन कुम्हार पारम्परिक तथा समकालीन कला संग्रहालय)
  • कनेशिगे टोयो इत्यस्य भट्ठा: शैक्षिकप्रयोजनार्थं संरक्षितम्

समकालीन अभ्यास

अद्यत्वे बिजेन् वेर् पारम्परिकैः आधुनिकैः च कुम्भकारैः उत्पाद्यते । केचन प्राचीनविधिं धारयन्ति, केचन रूपकार्ययोः प्रयोगं कुर्वन्ति । अस्मिन् प्रदेशे प्रतिशरदऋतौ बिजेन् कुम्भकारमहोत्सवः' भवति, यत्र सहस्राणि आगन्तुकाः, संग्राहकाः च आकर्षयन्ति ।

उल्लेखनीय बिज़ेन कुम्हार

  • Kaneshige Tōyō (1896-1967) – जीवित राष्ट्रीय निधि
  • यामामोटो तोजान्
  • फुजिवारा केई – जीवितराष्ट्रीयनिधिः इति अपि निर्दिष्टः
  • काकुरेजाकी र्युइची – समकालीन नवाचारी